Original

ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् ।संक्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः ॥ २१ ॥

Segmented

ततः पाञ्चाल-राजस्य पुत्रः पार्थम् अथ अब्रवीत् संक्रुद्धम् इव नर्दन्तम् हिरण्यकशिपुम् हरिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
नर्दन्तम् नर्द् pos=va,g=m,c=2,n=s,f=part
हिरण्यकशिपुम् हिरण्यकशिपु pos=n,g=m,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s