Original

अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः ।अहमेनं गदापाणिर्जेष्याम्येको महाहवे ॥ २० ॥

Segmented

अथ वा तिष्ठ बीभत्सो सह सर्वैः नर-ऋषभैः अहम् एनम् गदा-पाणिः जेष्यामि एकः महा-आहवे

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
बीभत्सो बीभत्सु pos=n,g=m,c=8,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
नर नर pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
जेष्यामि जि pos=v,p=1,n=s,l=lrt
एकः एक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s