Original

ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत ।उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ ॥ २ ॥

Segmented

ततः क्रुद्धो महा-बाहुः भीमसेनो ऽभ्यभाषत उत्स्मयन्न् इव कौन्तेयम् अर्जुनम् भरत-ऋषभ

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
उत्स्मयन्न् उत्स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s