Original

आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम् ।गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ॥ १८ ॥

Segmented

आविध्य च गदाम् गुर्वीम् भीमाम् काञ्चन-मालिनीम् गिरि-प्रकाशान् क्षितिजान् भञ्जेयम् अनिलो यथा

Analysis

Word Lemma Parse
आविध्य आव्यध् pos=vi
pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
भीमाम् भीम pos=a,g=f,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s
गिरि गिरि pos=n,comp=y
प्रकाशान् प्रकाश pos=n,g=m,c=2,n=p
क्षितिजान् क्षितिज pos=n,g=m,c=2,n=p
भञ्जेयम् भञ्ज् pos=v,p=1,n=s,l=vidhilin
अनिलो अनिल pos=n,g=m,c=1,n=s
यथा यथा pos=i