Original

स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम् ।दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ॥ १७ ॥

Segmented

स्वयम् एव आत्मनः वक्तुम् न युक्तम् गुण-संस्तवम् दारयेयम् महीम् क्रोधाद् विकिरेयम् च पर्वतान्

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वक्तुम् वच् pos=vi
pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
गुण गुण pos=n,comp=y
संस्तवम् संस्तव pos=n,g=m,c=2,n=s
दारयेयम् दारय् pos=v,p=1,n=s,l=vidhilin
महीम् मही pos=n,g=f,c=2,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
विकिरेयम् विकृ pos=v,p=1,n=s,l=vidhilin
pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p