Original

अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे ।यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि ।यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि ॥ १६ ॥

Segmented

अधर्मम् एतद् विपुलम् धार्मिकः सन् न बुध्यसे यत् त्वम् आत्मानम् अस्मान् च प्रशंस् न प्रशंससि यः कलाम् षोडशीम् त्वत्तो न अर्हते तम् प्रशंससि

Analysis

Word Lemma Parse
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
प्रशंस् प्रशंस् pos=va,g=m,c=2,n=p,f=krtya
pos=i
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
कलाम् कला pos=n,g=f,c=2,n=s
षोडशीम् षोडश pos=a,g=f,c=2,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
pos=i
अर्हते अर्ह् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat