Original

वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन ।विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम् ॥ १५ ॥

Segmented

वपन् व्रणे क्षारम् इव क्षतानाम् शत्रु-कर्शनैः विदीर्यते मे हृदयम् त्वया वाच्-शल्य-पीडितम्

Analysis

Word Lemma Parse
वपन् वप् pos=va,g=m,c=1,n=s,f=part
व्रणे व्रण pos=n,g=m,c=7,n=s
क्षारम् क्षार pos=n,g=m,c=2,n=s
इव इव pos=i
क्षतानाम् क्षन् pos=va,g=m,c=6,n=p,f=part
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
विदीर्यते विदृ pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वाच् वाच् pos=n,comp=y
शल्य शल्य pos=n,comp=y
पीडितम् पीडय् pos=va,g=n,c=1,n=s,f=part