Original

स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते ।भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ॥ १४ ॥

Segmented

स्वधर्मम् न इच्छसे ज्ञातुम् मिथ्या वचनम् एव ते भय-अर्दितानाम् अस्माकम् वाचा मर्माणि कृन्तसि

Analysis

Word Lemma Parse
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
pos=i
इच्छसे इष् pos=v,p=2,n=s,l=lat
ज्ञातुम् ज्ञा pos=vi
मिथ्या मिथ्या pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
भय भय pos=n,comp=y
अर्दितानाम् अर्दय् pos=va,g=m,c=6,n=p,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
वाचा वाच् pos=n,g=f,c=3,n=s
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
कृन्तसि कृत् pos=v,p=2,n=s,l=lat