Original

एतान्यमर्षस्थानानि मर्षितानि त्वयानघ ।क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ॥ ११ ॥

Segmented

एतानि अमर्ष-स्थानानि मर्षितानि त्वया अनघ क्षत्र-धर्म-प्रसक्तेन सर्वम् एतद् अनुष्ठितम्

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
अमर्ष अमर्ष pos=n,comp=y
स्थानानि स्थान pos=n,g=n,c=1,n=p
मर्षितानि मर्षय् pos=va,g=n,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
प्रसक्तेन प्रसञ्ज् pos=va,g=m,c=3,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part