Original

वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः ।अनर्हमाणास्तं भावं त्रयोदश समाः परैः ॥ १० ॥

Segmented

वनम् प्रव्राजिताः च आस्म वल्कल-अजिन-वाससः अन् अर्हन्तः तम् भावम् त्रयोदश समाः परैः

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
प्रव्राजिताः प्रव्राजय् pos=va,g=m,c=1,n=p,f=part
pos=i
आस्म अस् pos=v,p=1,n=p,l=lan
वल्कल वल्कल pos=n,comp=y
अजिन अजिन pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
अन् अन् pos=i
अर्हन्तः अर्ह् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
परैः पर pos=n,g=m,c=3,n=p