Original

संजय उवाच ।अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः ।अप्रियं वा प्रियं वापि महाराज धनंजयम् ॥ १ ॥

Segmented

संजय उवाच अर्जुनस्य वचः श्रुत्वा न ऊचुः तत्र महा-रथाः अप्रियम् वा प्रियम् वा अपि महा-राज धनंजयम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
वा वा pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s