Original

ततः प्रवृत्ते संग्रामे विमिश्राः कुरुसोमकाः ।अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् ॥ ९९ ॥

Segmented

ततः प्रवृत्ते संग्रामे विमिश्राः कुरु-सोमकाः अन्योन्यम् अभिगर्जन्तः शस्त्रैः देहान् अपातयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
विमिश्राः विमिश्र pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
सोमकाः सोमक pos=n,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिगर्जन्तः अभिगर्ज् pos=va,g=m,c=1,n=p,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
देहान् देह pos=n,g=m,c=2,n=p
अपातयन् पातय् pos=v,p=3,n=p,l=lan