Original

कृप उवाच ।वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् ।प्रावर्तयाम संग्रामं पाञ्चालैरेव केवलैः ॥ ९८ ॥

Segmented

कृप उवाच वयम् द्रोणम् पुरस्कृत्य पृथिव्याम् प्रवरम् रथम् प्रावर्तयाम संग्रामम् पाञ्चालैः एव केवलैः

Analysis

Word Lemma Parse
कृप कृप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वयम् मद् pos=n,g=,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रावर्तयाम प्रवर्तय् pos=v,p=1,n=p,l=lan
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
एव एव pos=i
केवलैः केवल pos=a,g=m,c=3,n=p