Original

अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः ।शशंस द्रोणपुत्राय यथा द्रोणो निपातितः ॥ ९७ ॥

Segmented

अथ शारद्वतो राजन्न् आर्तिम् गच्छन् पुनः पुनः शशंस द्रोणपुत्राय यथा द्रोणो निपातितः

Analysis

Word Lemma Parse
अथ अथ pos=i
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
शशंस शंस् pos=v,p=3,n=s,l=lit
द्रोणपुत्राय द्रोणपुत्र pos=n,g=m,c=4,n=s
यथा यथा pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part