Original

ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् ।शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम् ॥ ९६ ॥

Segmented

ततः शारद्वतम् राजा स व्रीडम् इदम् अब्रवीत् शंस इह सर्वम् भद्रम् ते यथा सैन्यम् इदम् द्रुतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
व्रीडम् व्रीडा pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शंस शंस् pos=v,p=2,n=s,l=lot
इह इह pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
यथा यथा pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
द्रुतम् द्रु pos=va,g=n,c=1,n=s,f=part