Original

भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे ।बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् ॥ ९५ ॥

Segmented

भिन्ना नौः इव ते पुत्रो निमग्नः शोक-सागरे बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रम् रथे स्थितम्

Analysis

Word Lemma Parse
भिन्ना भिद् pos=va,g=f,c=1,n=s,f=part
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
निमग्नः निमज्ज् pos=va,g=m,c=1,n=s,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s
बाष्पेण बाष्प pos=n,g=m,c=3,n=s
पिहितो पिधा pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
रथे रथ pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part