Original

तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् ।घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः ॥ ९४ ॥

Segmented

तत् तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् घोरम् अप्रियम् आख्यातुम् न अशकत् पार्थिव-ऋषभः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
पार्थिव पार्थिव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s