Original

तान्समापततः सर्वान्भारद्वाजो महारथः ।अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः ॥ ९ ॥

Segmented

तान् समापततः सर्वान् भारद्वाजो महा-रथः अभ्यद्रवत वेगेन मर्तव्यम् इति निश्चितः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समापततः समापत् pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
मर्तव्यम् मृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part