Original

हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः ।कथंचित्संकटान्मुक्तो मत्तद्विरदविक्रमः ॥ ८८ ॥

Segmented

हत्वा बहुविधाम् सेनाम् पाण्डूनाम् युद्ध-दुर्मदः कथंचित् संकटात् मुक्तः मत्त-द्विरद-विक्रमः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
बहुविधाम् बहुविध pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
कथंचित् कथंचिद् pos=i
संकटात् संकट pos=n,g=n,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
मत्त मद् pos=va,comp=y,f=part
द्विरद द्विरद pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s