Original

द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि ।प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् ॥ ८७ ॥

Segmented

द्रवमाणे तथा सैन्ये त्रस्-रूपे हत-ओजसि प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परान् इयात्

Analysis

Word Lemma Parse
द्रवमाणे द्रु pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
सैन्ये सैन्य pos=n,g=n,c=7,n=s
त्रस् त्रस् pos=va,comp=y,f=part
रूपे रूप pos=n,g=n,c=7,n=s
हत हन् pos=va,comp=y,f=part
ओजसि ओजस् pos=n,g=n,c=7,n=s
प्रतिस्रोत प्रतिस्रोतस् pos=i
इव इव pos=i
ग्राहो ग्राह pos=n,g=m,c=1,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p
इयात् pos=v,p=3,n=s,l=vidhilin