Original

धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलंकृतान् ।अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् ॥ ८६ ॥

Segmented

धुर्यान् प्रमुच्य तु रथात् हत-सूतान् सु अलंकृतान् अधिरुह्य हयान् योधाः क्षिप्रम् पद्भिः अचोदयन्

Analysis

Word Lemma Parse
धुर्यान् धुर्य pos=n,g=m,c=2,n=p
प्रमुच्य प्रमुच् pos=vi
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
हत हन् pos=va,comp=y,f=part
सूतान् सूत pos=n,g=m,c=2,n=p
सु सु pos=i
अलंकृतान् अलंकृ pos=va,g=m,c=2,n=p,f=part
अधिरुह्य अधिरुह् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
योधाः योध pos=n,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
पद्भिः पद् pos=n,g=m,c=3,n=p
अचोदयन् चोदय् pos=v,p=3,n=p,l=lan