Original

अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ ।तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे ॥ ८५ ॥

Segmented

अन्योन्यम् ते समाक्रोशन् सैनिका भरत-ऋषभ तिष्ठ तिष्ठ इति न च ते स्वयम् तत्र अवतस्थिरे

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
समाक्रोशन् समाक्रुश् pos=v,p=3,n=p,l=lan
सैनिका सैनिक pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
तत्र तत्र pos=i
अवतस्थिरे अवस्था pos=v,p=3,n=p,l=lit