Original

गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः ।प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः ॥ ८३ ॥

Segmented

गजान् रथान् समारुह्य परस्य अपि हयाञ् जनाः प्रकीर्ण-केशाः विध्वस्ता न द्वौ एकत्र धावतः

Analysis

Word Lemma Parse
गजान् गज pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
समारुह्य समारुह् pos=vi
परस्य पर pos=n,g=m,c=6,n=s
अपि अपि pos=i
हयाञ् हय pos=n,g=m,c=2,n=p
जनाः जन pos=n,g=m,c=1,n=p
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
केशाः केश pos=n,g=m,c=1,n=p
विध्वस्ता विध्वंस् pos=va,g=m,c=1,n=p,f=part
pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
एकत्र एकत्र pos=i
धावतः धाव् pos=v,p=3,n=d,l=lat