Original

गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः ।दुर्योधनो महाराज प्रायात्तत्र महारथः ॥ ८२ ॥

Segmented

गज-अश्व-रथ-संयुक्तः वृतः च एव पदातिभिः दुर्योधनो महा-राज प्रायात् तत्र महा-रथः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
वृतः वृ pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
पदातिभिः पदाति pos=n,g=m,c=3,n=p
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s