Original

दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः ।दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः ॥ ८१ ॥

Segmented

दर्शनीयो युवा च एव शौर्ये च कृत-लक्षणः दुःशासनो भृश-उद्विग्नः प्राद्रवद् गज-संवृतः

Analysis

Word Lemma Parse
दर्शनीयो दर्शनीय pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शौर्ये शौर्य pos=n,g=n,c=7,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
लक्षणः लक्षण pos=n,g=m,c=1,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
भृश भृश pos=a,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
गज गज pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part