Original

पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः ।उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् ॥ ८० ॥

Segmented

पदाति-गण-संयुक्तः त्रस्तः राजन् भय-अर्दितः उलूकः प्राद्रवत् तत्र दृष्ट्वा द्रोणम् निपातितम्

Analysis

Word Lemma Parse
पदाति पदाति pos=n,comp=y
गण गण pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
त्रस्तः त्रस् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भय भय pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
उलूकः उलूक pos=n,g=m,c=1,n=s
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part