Original

युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः ।अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः ॥ ८ ॥

Segmented

युधिष्ठिर-समाज्ञप्ताः सृञ्जयानाम् महा-रथाः अभ्यद्रवन्त संयत्ता भारद्वाजम् जिघांसवः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,comp=y
समाज्ञप्ताः समाज्ञपय् pos=va,g=m,c=1,n=p,f=part
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संयत्ता संयत् pos=va,g=m,c=1,n=p,f=part
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p