Original

भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः ।कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः ॥ ७९ ॥

Segmented

भोज-अनीकेन शिष्टेन कलिङ्ग-आरट्ट-बाह्लिकैः कृतवर्मा वृतो राजन् प्रायात् सु जवनैः हयैः

Analysis

Word Lemma Parse
भोज भोज pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
शिष्टेन शिष् pos=va,g=n,c=3,n=s,f=part
कलिङ्ग कलिङ्ग pos=n,comp=y
आरट्ट आरट्ट pos=n,comp=y
बाह्लिकैः बाह्लिक pos=n,g=m,c=3,n=p
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
सु सु pos=i
जवनैः जवन pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p