Original

हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः ।वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन् ॥ ७८ ॥

Segmented

हत-प्रवीरैः भूयिष्ठम् द्विपैः बहु-पदातिभिः वृतः शारद्वतो ऽगच्छत् कष्टम् कष्टम् इति ब्रुवन्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
द्विपैः द्विप pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
पदातिभिः पदाति pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
ऽगच्छत् गम् pos=v,p=3,n=s,l=lan
कष्टम् कष्ट pos=a,g=n,c=1,n=s
कष्टम् कष्ट pos=a,g=n,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part