Original

वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् ।परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् ॥ ७६ ॥

Segmented

वरूथिनीम् वेगवतीम् विद्रुताम् स पताकिन् परिगृह्य महा-सेनाम् सूतपुत्रो ऽपयाद् भयात्

Analysis

Word Lemma Parse
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
वेगवतीम् वेगवत् pos=a,g=f,c=2,n=s
विद्रुताम् विद्रु pos=va,g=f,c=2,n=s,f=part
pos=i
पताकिन् पताकिन् pos=a,g=f,c=2,n=s
परिगृह्य परिग्रह् pos=vi
महा महत् pos=a,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽपयाद् अपया pos=v,p=3,n=s,l=lan
भयात् भय pos=n,g=n,c=5,n=s