Original

गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह ।हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः ॥ ७५ ॥

Segmented

गान्धार-राजः शकुनिः त्रस्तः त्रस्ततरैः सह हतम् रुक्मरथम् दृष्ट्वा प्राद्रवत् सहितो रथैः

Analysis

Word Lemma Parse
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
त्रस्तः त्रस् pos=va,g=m,c=1,n=s,f=part
त्रस्ततरैः त्रस्ततर pos=a,g=m,c=3,n=p
सह सह pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
रुक्मरथम् रुक्मरथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
सहितो सहित pos=a,g=m,c=1,n=s
रथैः रथ pos=n,g=m,c=3,n=p