Original

अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् ।त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् ॥ ७४ ॥

Segmented

अमर्षणीयम् तद् दृष्ट्वा भारद्वाजस्य पातनम् त्रस्-रूपतराः राजन् कौरवाः प्राद्रवन् भयात्

Analysis

Word Lemma Parse
अमर्षणीयम् अमर्षणीय pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पातनम् पातन pos=n,g=n,c=2,n=s
त्रस् त्रस् pos=va,comp=y,f=part
रूपतराः रूपतर pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s