Original

क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत ।आदित्येन च संतप्ता भृशं विमनसोऽभवन् ॥ ७२ ॥

Segmented

क्षुध्-पिपासा-परिश्रान्ताः ते योधाः ते भारत आदित्येन च संतप्ता भृशम् विमनसो ऽभवन्

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परिश्रान्ताः परिश्रम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
आदित्येन आदित्य pos=n,g=m,c=3,n=s
pos=i
संतप्ता संतप् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
विमनसो विमनस् pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan