Original

स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव ।अशक्नुवन्नवस्थातुमपायात्तनयस्तव ॥ ७१ ॥

Segmented

स तैः परिवृतो राजा त्रस्तैः क्षुद्र-मृगैः इव अशक्नुवन्न् अवस्थातुम् अपायात् तनयः ते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
त्रस्तैः त्रस् pos=va,g=m,c=3,n=p,f=part
क्षुद्र क्षुद्र pos=a,comp=y
मृगैः मृग pos=n,g=m,c=3,n=p
इव इव pos=i
अशक्नुवन्न् अशक्नुवत् pos=a,g=m,c=1,n=s
अवस्थातुम् अवस्था pos=vi
अपायात् अपया pos=v,p=3,n=s,l=lan
तनयः तनय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s