Original

यादृशानि हि रूपाणि दृश्यन्ते नो महारणे ।अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः ।ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत ॥ ७ ॥

Segmented

यादृशानि हि रूपाणि दृश्यन्ते नो महा-रणे अद्य द्रोणम् रणे क्रुद्धः पातयिष्यति पार्षतः ते यूयम् सहिता भूत्वा कुम्भयोनिम् परीप्सत

Analysis

Word Lemma Parse
यादृशानि यादृश pos=a,g=n,c=1,n=p
हि हि pos=i
रूपाणि रूप pos=n,g=n,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
नो मद् pos=n,g=,c=6,n=p
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
अद्य अद्य pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पातयिष्यति पातय् pos=v,p=3,n=s,l=lrt
पार्षतः पार्षत pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
कुम्भयोनिम् कुम्भयोनि pos=n,g=m,c=2,n=s
परीप्सत परीप्स् pos=v,p=2,n=p,l=lot