Original

विचेतसो हतोत्साहाः कश्मलाभिहतौजसः ।आर्तस्वरेण महता पुत्रं ते पर्यवारयन् ॥ ६९ ॥

Segmented

विचेतसो हत-उत्साहाः कश्मल-अभिहन्-ओजसः आर्त-स्वरेण महता पुत्रम् ते पर्यवारयन्

Analysis

Word Lemma Parse
विचेतसो विचेतस् pos=a,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
कश्मल कश्मल pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=m,c=1,n=p
आर्त आर्त pos=a,comp=y
स्वरेण स्वर pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan