Original

ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः ।हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः ॥ ६८ ॥

Segmented

ततो द्रोणे हते राजन् कुरवः शस्त्र-पीडिताः हत-प्रवीराः विध्वस्ता भृशम् शोक-परायणाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
विध्वस्ता विध्वंस् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p