Original

पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते ।अरिक्षयं च संग्रामे तेन ते सुखमाप्नुवन् ॥ ६७ ॥

Segmented

पाण्डवाः तु जयम् लब्ध्वा हृष्टा हि आसन् विशाम् पते अरि-क्षयम् च संग्रामे तेन ते सुखम् आप्नुवन्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अरि अरि pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नुवन् आप् pos=v,p=3,n=p,l=lan