Original

तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि ।क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः ॥ ६६ ॥

Segmented

तस्य शब्देन वित्रस्ताः प्राद्रवन् तावकाः युधि क्षत्र-धर्मम् समुत्सृज्य पलायन-परायणाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
तावकाः तावक pos=a,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
पलायन पलायन pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p