Original

अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् ।भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत ।सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ॥ ६४ ॥

Segmented

अब्रवीत् च तदा भीमः पार्षतम् शत्रु-तापनम् भूयो ऽहम् त्वाम् विजयिनम् परिष्वक्ष्यामि पार्षत सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
भीमः भीम pos=n,g=m,c=1,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
तापनम् तापन pos=a,g=m,c=2,n=s
भूयो भूयस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विजयिनम् विजयिन् pos=a,g=m,c=2,n=s
परिष्वक्ष्यामि परिष्वज् pos=v,p=1,n=s,l=lrt
पार्षत पार्षत pos=n,g=m,c=8,n=s
सूतपुत्रे सूतपुत्र pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
पापे पाप pos=a,g=m,c=7,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=n,g=m,c=7,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s