Original

भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः ।वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ॥ ६३ ॥

Segmented

भीमसेनः ततस् राजन् धृष्टद्युम्नः च पार्षतः वरूथिन्याम् अनृत्येताम् परिष्वज्य परस्परम्

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
वरूथिन्याम् वरूथिनी pos=n,g=f,c=7,n=s
अनृत्येताम् नृत् pos=v,p=3,n=d,l=lan
परिष्वज्य परिष्वज् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s