Original

पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः ।बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥ ६२ ॥

Segmented

पाण्डवाः तु जयम् लब्ध्वा परत्र च महद् यशः बाण-शब्द-रवान् चक्रुः सिंहनादान् च पुष्कलान्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
परत्र परत्र pos=i
pos=i
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
बाण बाण pos=n,comp=y
शब्द शब्द pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p