Original

अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः ।नाध्यगच्छंस्तदा राजन्कबन्धायुतसंकुले ॥ ६१ ॥

Segmented

अन्विच्छन्तः शरीरम् तु भारद्वाजस्य पार्थिवाः न अध्यगच्छन् तदा राजन् कबन्ध-अयुत-संकुले

Analysis

Word Lemma Parse
अन्विच्छन्तः अन्विष् pos=va,g=m,c=1,n=p,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
तु तु pos=i
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
pos=i
अध्यगच्छन् अधिगम् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कबन्ध कबन्ध pos=n,comp=y
अयुत अयुत pos=n,comp=y
संकुले संकुल pos=n,g=n,c=7,n=s