Original

पराजयमथावाप्य परत्र च महद्भयम् ।उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः ॥ ६० ॥

Segmented

पराजयम् अथ अवाप्य परत्र च महद् भयम् उभयेन एव ते हीना न अविन्दन् धृतिम् आत्मनः

Analysis

Word Lemma Parse
पराजयम् पराजय pos=n,g=m,c=2,n=s
अथ अथ pos=i
अवाप्य अवाप् pos=vi
परत्र परत्र pos=i
pos=i
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
उभयेन उभय pos=a,g=m,c=3,n=s
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
हीना हा pos=va,g=m,c=1,n=p,f=part
pos=i
अविन्दन् विद् pos=v,p=3,n=p,l=lan
धृतिम् धृति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s