Original

एष वै पार्षतो वीरो भारद्वाजेन संगतः ।घटते च यथाशक्ति भारद्वाजस्य नाशने ॥ ६ ॥

Segmented

एष वै पार्षतो वीरो भारद्वाजेन संगतः घटते च यथाशक्ति भारद्वाजस्य नाशने

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
पार्षतो पार्षत pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
घटते घट् pos=v,p=3,n=s,l=lat
pos=i
यथाशक्ति यथाशक्ति pos=i
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
नाशने नाशन pos=a,g=n,c=7,n=s