Original

निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः ।तावका निहते द्रोणे गतासव इवाभवन् ॥ ५९ ॥

Segmented

निहता हय-भूयिष्ठाः संग्रामे निशितैः शरैः तावका निहते द्रोणे गतासव इव अभवन्

Analysis

Word Lemma Parse
निहता निहन् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
तावका तावक pos=a,g=m,c=1,n=p
निहते निहन् pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
गतासव गतासु pos=a,g=m,c=1,n=p
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan