Original

हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः ।अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ॥ ५८ ॥

Segmented

हते द्रोणे निरुत्साहान् कुरून् पाण्डव-सृञ्जयाः अभ्यद्रवन् महा-वेगासः ततस् सैन्यम् व्यदीर्यत

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
निरुत्साहान् निरुत्साह pos=a,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
पाण्डव पाण्डव pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
व्यदीर्यत विदृ pos=v,p=3,n=s,l=lan