Original

ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च ।विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव ।अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ॥ ५७ ॥

Segmented

ऋषेः प्रसादात् कृष्णस्य सत्यवत्याः सुतस्य च विधूमाम् इव संयान्तीम् उल्काम् प्रज्वलिताम् इव अपश्याम दिवम् स्तब्ध्वा गच्छन्तम् तम् महा-द्युतिम्

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
सत्यवत्याः सत्यवती pos=n,g=f,c=6,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
pos=i
विधूमाम् विधूम pos=a,g=f,c=2,n=s
इव इव pos=i
संयान्तीम् संया pos=va,g=f,c=2,n=s,f=part
उल्काम् उल्का pos=n,g=f,c=2,n=s
प्रज्वलिताम् प्रज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
अपश्याम पश् pos=v,p=1,n=p,l=lan
दिवम् दिव् pos=n,g=,c=2,n=s
स्तब्ध्वा स्तम्भ् pos=vi
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s