Original

ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः ।पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् ॥ ५५ ॥

Segmented

ते तु दृष्ट्वा शिरो राजन् भारद्वाजस्य तावकाः पलायन-कृत-उत्साहाः दुद्रुवुः सर्वतोदिशम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
शिरो शिरस् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
पलायन पलायन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
सर्वतोदिशम् सर्वतोदिशम् pos=i