Original

धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् ।तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् ॥ ५४ ॥

Segmented

धृष्टद्युम्नः तु तद् राजन् भारद्वाज-शिरः महत् तावकानाम् महा-इष्वासः प्रमुखे तत् समाक्षिपत्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भारद्वाज भारद्वाज pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
समाक्षिपत् समाक्षिप् pos=v,p=3,n=s,l=lan